A 471-43 Ekādaśamukhahanūmatkavaca

Manuscript culture infobox

Filmed in: A 471/43
Title: Ekādaśamukhahanūmatkavaca
Dimensions: 0 x 0 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3309
Remarks:

Reel No. A 471/43

Inventory No. 20478

Title Ekādaśamukhahanūmatkavaca

Remarks ascribed to the Rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the word ha. ka., and in the lower right-hand margin under the word vaca

Place of Deposit NAK

Accession No. 4/3309

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaṃ vande ||    ||

atha śrīhanumadekādaśamukhīkavacaṃ ||    ||

oṃ āpadāśrīgaṇeśāya namaḥ ||    ||

oṃ āpadām bhayahartāhaṃ dātāraṃ sarvasampadām ||
guṇābhirāmaṃ śrīrāmam ‥‥‥ namāmy aham || 1 ||

ārtānām ārtitāraṃ bhītānā(!) bhayanāśanam ||
dviṣatāṃ kāladaṇḍañ ca rāmacandraṃ namāmy aham || 2 ||

namaḥ kodaṇḍahastāya saṃdhīkṛtaśarāya ca ||
daṇḍitākhiladaityāya rāmāyā (!) patnivāriṇe ||    || 3 ||

agrataḥ pṛṣṭataś caiva pārśvataś ca dhanurdharau ||
ākarṇa pūrṇadhanvānau rakṣetāṃ rāmalakṣmaṇau || 4 || (fols. 1v1–2r1)

End

ekādaśamukhahanumān māṃ rakṣa 2 śāṃti(!) kuru 2 tuṣṭiṃ kuru 2 mamārogyaṃ kuru 2 abhayaṃ kuru 2 avighna(!) kuru 2 mahāvijayaṃ kuru 2 saubhāgyaṃ kuru 2 sarvatravijayaṃ kuru 2 mahālakṣmī(!) dehi 2 huṃ phaṭ svāhā || atha phalaśrutiḥ ||

ity etat kavacaṃ divyaṃ śivena parikīrtitam ||
yaḥ paṭhet prayato bhūtvā sarvān kāmān avāpnuyāt ||

trikālam ekakālam vā trivāraṃ yaḥ paṭhen naraḥ ||
rogān śatrūn kṣaṇāt jitvā saḥ puṃmāṃ labhate śriyam ||

madhyāhne ca lale sthitvā caturvāraṃ paṭhed yadi ||
kṣayāpasmārakuṣṭāditāpatrayanivāraṇam ||

yaḥ paṭhet kacaṃ (!) divyaṃ hanumaddhyānatatparaḥ
manorathāḥ prasidhyanti tasya sarve na saṃśayaḥ ||

gurumabhyarcya vidhivat kavacaṃ prapaṭhet tataḥ
triṃśat†kvatv↠yathājñānaṃ so ʼpi puṇyavatāṃvaraḥ ||

devam abhyarcya vidhivat puraścaryyāṃ samācaret ||
ekādaśaśataṃ japtvā daśāṃśaṃ havanādikaṃ

tataḥ siddhir bhavet tasya p(!)raścaryyā(!)vidhānataḥ ||
gadyapadyamayī vāṇī tasya vaktrāt prajāyate (fol. 8v3–9v3)

Colophon

iti śrīrudrayāmale ekādaśamukhahanumatkavacaṃ saṃpūrṇam śubham ❁ (fol. 9v3–4)

Microfilm Details

Reel No. A 471/43

Date of Filming 01-01-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 2v–3r

Catalogued by RR

Date 14-04-2008